Top latest Five bhairav kavach Urban news

Wiki Article

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥

अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः

महाकालस्यान्तभागे स्वाहान्तमनुमुत्तमम् ।



विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः

ನಾಸಾಪುಟೌ ತಥೋಷ್ಠೌ ಚ ಭಸ್ಮಾಂಗಃ ಸರ್ವಭೂಷಣಃ

कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः । 







इसका जप कवच से पहले और बाद में ११ या २१ बार करें ॥

ಹಸ್ತಾಬ್ಜಾಭ್ಯಾಂ ಬಟುಕಮನಿಶಂ ಶೂಲಖಡ್ಗೌದಧಾನಮ್

तस्मात् more info सर्वप्रयत्नेन दुर्लभं पापचेतसाम्

Report this wiki page